संचारस्य मूल्याङ्कनम् : गुहाचित्रणं कृत्रिमबुद्धिपर्यन्तं | Evaluation of communication Cave paintings to AI
भाषायाः दृष्ट्या भारतं समृद्धं राष्ट्रम् अस्ति । भारते सहस्रवर्षेभ्यः ज्ञानस्य वाचिकसञ्चारः प्रचलति । “ऋषियो मन्त्रद्रष्टार:” अनेन स्पष्टं भवति यत् ऋषयः प्रथमं मन्त्रस्वरूपं दृष्टवन्तः अर्थात् तेषां अक्षराणां रूपं कीदृशं इति ते अवगच्छन्। सरस्वतीतीरे उपविष्टाः ऋषयः मन्त्रान् दृष्ट्वा तेषां शक्तयः अवगत्य अनुभूय च । सरस्वतीनद्याः अन्तर्धानानन्तरं सिन्धुनद्याः तटे समकालीनसंस्कृतेः विकासः अभवत्, ततः लिप्याः उत्पत्तिः अभवत् विश्वे ये…